2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
campeyyako mahiddhiko;
Tadāpi dhammiko āsiṃ,
sīlabbatasamappito.
Tadāpi maṃ dhammacāriṃ,
upavutthaṃ uposathaṃ;
Ahituṇḍiko gahetvāna,
rājadvāramhi kīḷati.
Yaṃ yaṃ so vaṇṇaṃ cintayi,
nīlaṃva pītalohitaṃ;
Tassa cittānuvattanto,
homi cintitasannibho.
Thalaṃ kareyyamudakaṃ,
udakampi thalaṃ kare;
Yadihaṃ tassa pakuppeyyaṃ,
khaṇena chārikaṃ kare.
Yadi cittavasī hessaṃ,
parihāyissāmi sīlato;
Sīlena parihīnassa,
uttamattho na sijjhati.
Kāmaṃ bhijjatuyaṃ kāyo,
idheva vikirīyatu;
Neva sīlaṃ pabhindeyyaṃ,
vikirante bhusaṃ viyā”ti.
Campeyyanāgacariyaṃ tatiyaṃ.