Comments
Loading Comment Form...
Loading Comment Form...
“Yā devarājassa sabhā sudhammā,
Yatthacchati devasaṅgho samaggo;
Tathūpamaṃ tuyhamidaṃ vimānaṃ,
Obhāsayaṃ tiṭṭhati antalikkhe.
Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūto,
Rañño pāyāsissa ahosiṃ māṇavo;
Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ,
Piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.
(1112--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Pāyāsivimānaṃ dasamaṃ.
Pāyāsivaggo chaṭṭho.
Tassuddānaṃ
Dve agārino phaladāyī,
Dve upassayadāyī bhikkhāya dāyī;
Yavapālako ceva dve,
Kuṇḍalino pāyāsīti.
Purisānaṃ dutiyo vaggo pavuccatīti.