Comments
Loading Comment Form...
Loading Comment Form...
Iti chasu kaṇḍesu bāvīsativaggapatimaṇḍitesu dvāsaṭṭhiadhikā dvesatā imasmiṃ potthake āgatā milindapañhā samattā, anāgatā ca pana dvācattālīsā honti, āgatā ca anāgatā ca sabbā samodhānetvā catūhi adhikā tisatapañhā honti, sabbāva milindapañhāti saṅkhaṃ gacchanti.
Rañño ca therassa ca pucchāvisajjanāvasāne caturāsītisatasahassayojanabahalā udakapariyantaṃ katvā ayaṃ mahāpathavī chadhā kampittha, vijjullatā nicchariṃsu, devatā dibbapupphavassaṃ pavassiṃsu, mahābrahmā sādhukāramadāsi, mahāsamuddakucchiyaṃ meghatthanitanigghoso viya mahāghoso ahosi, iti so milindo rājā ca orodhagaṇā ca sirasā añjaliṃ paṇāmetvā vandiṃsu.
Milindo rājā ativiya pamuditahadayo sumathitamānahadayo buddhasāsane sāramatino ratanattaye sunikkaṅkho niggumbo nitthaddho hutvā therassa guṇesu pabbajjāsu paṭipadāiriyāpathesu ca ativiya pasanno vissattho nirālayo nihatamānatthambho uddhaṭadāṭho viya bhujagindo evamāha—
“sādhu, bhante nāgasena, buddhavisayo pañho tayā visajjito, imasmiṃ buddhasāsane ṭhapetvā dhammasenāpatiṃ sāriputtattheraṃ añño tayā sadiso pañhavisajjane natthi, khamatha, bhante nāgasena, mama accayaṃ, upāsakaṃ maṃ, bhante nāgasena, dhāretha ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Tadā rājā saha balakāyehi nāgasenattheraṃ payirupāsitvā milindaṃ nāma vihāraṃ kāretvā therassa niyyātetvā catūhi paccayehi nāgasenaṃ koṭisatehi bhikkhūhi saddhiṃ paricari, punapi therassa paññāya pasīditvā puttassa rajjaṃ niyyātetvā agārasmā anagāriyaṃ pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, tena vuttaṃ—
“Paññā pasatthā lokasmiṃ,
katā saddhammaṭṭhitiyā;
Paññāya vimatiṃ hantvā,
santiṃ papponti paṇḍitā.
Yasmiṃ khandhe ṭhitā paññā,
sati tattha anūnakā;
Pūjā visesassādhāro,
aggo seṭṭho anuttaro;
Tasmā hi paṇḍito poso,
sampassaṃ hitamattano;
Paññavantaṃbhipūjeyya,
cetiyaṃ viya sādaro”ti.
Laṅkāyaṃ doṇinagare,
vasatā doṇināminā;
Mahātherena lekhitvā,
suṭṭhapitaṃ yathāsutaṃ;
Milindarājapañho ca,
nāgasenavisajjanaṃ;
Milindo hi mahāpañño,
nāgaseno supaṇḍito.
Iminā puññakammena,
Ito gacchāmi tussitaṃ;
Metteyyaṃnāgate passe,
Suṇeyyaṃ dhammamuttamanti.
Milindapañho niṭṭhito.