Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Uddhaṃ adho sabbadhi vippamutto,
Ayaṃhamasmīti anānupassī;
Evaṃ vimutto udatāri oghaṃ,
_Atiṇṇapubbaṃ apunabbhavāyā”ti. _
Paṭhamaṃ.