Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Varanāgo mayā dinno,
Īsādanto urūḷhavā.
Setacchatto pasobhito,
sakappano sahatthipo;
Agghāpetvāna taṃ sabbaṃ,
saṃghārāmaṃ akārayiṃ.
Catupaññāsasahassāni,
pāsāde kārayiṃ ahaṃ;
Mahoghadānaṃ karitvāna,
niyyādesiṃ mahesino.
Anumodi mahāvīro,
sayambhū aggapuggalo;
Sabbe jane hāsayanto,
desesi amataṃ padaṃ.
Taṃ me buddho viyākāsi,
jalajuttaranāmako;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Catupaññāsasahassāni,
pāsāde kārayī ayaṃ;
Kathayissāmi vipākaṃ,
suṇotha mama bhāsato.
Aṭṭhārasasahassāni,
kūṭāgārā bhavissare;
Byamhuttamamhi nibbattā,
sabbasoṇṇamayā ca te.
Paññāsakkhattuṃ devindo,
devarajjaṃ karissati;
Aṭṭhapaññāsakkhattuñca,
cakkavattī bhavissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Devalokā cavitvāna,
sukkamūlena codito;
Aḍḍhe kule mahābhoge,
nibbattissati tāvade.
So pacchā pabbajitvāna,
sukkamūlena codito;
Raṭṭhapāloti nāmena,
hessati satthu sāvako.
Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Uṭṭhāya abhinikkhamma,
jahitā bhogasampadā;
Kheḷapiṇḍeva bhogamhi,
pemaṃ mayhaṃ na vijjati.
Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.
Raṭṭhapālattherassāpadānaṃ aṭṭhamaṃ.