Comments
Loading Comment Form...
Loading Comment Form...
Siyā kusalā, siyā abyākatā.
Tīṇi jhānāni— etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā sukhāya vedanāya sampayuttā, catutthaṃ jhānaṃ— etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ.
Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.
Paṭhamaṃ jhānaṃ— etthuppanne vitakkavicāre ṭhapetvā savitakkaṃ savicāraṃ, tīṇi jhānāni avitakkaavicārā.
Dve jhānāni— etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, tīṇi jhānāni— etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ— etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.
Siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Siyā mahaggatā, siyā appamāṇā.
Tīṇi jhānāni na vattabbā “parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, siyā appamāṇārammaṇā, siyā na vattabbā “appamāṇārammaṇā”ti; catutthaṃ jhānaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ; siyā na vattabbaṃ “parittārammaṇan”tipi, “mahaggatārammaṇan”tipi, “appamāṇārammaṇan”tipi.
Siyā majjhimā, siyā paṇītā.
Siyā sammattaniyatā, siyā aniyatā.
Tīṇi jhānāni na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggahetukā”tipi, “maggādhipatino”tipi; catutthaṃ jhānaṃ siyā maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ “maggārammaṇan”tipi, “maggahetukan”tipi “maggādhipatī”tipi.
Siyā uppannā, siyā anuppannā, siyā uppādino.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Tīṇi jhānāni na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi; catutthaṃ jhānaṃ siyā atītārammaṇaṃ, siyā anāgatārammaṇaṃ, siyā paccuppannārammaṇaṃ, siyā na vattabbaṃ “atītārammaṇan”tipi, “anāgatārammaṇan”tipi, “paccuppannārammaṇan”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Tīṇi jhānāni bahiddhārammaṇā, catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattabbaṃ “ajjhattārammaṇan”tipi, “bahiddhārammaṇan”tipi, “ajjhattabahiddhārammaṇan”tipi.
Anidassanaappaṭighā.