3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Alaṅkatā suvasanā,
māladhārī vibhūsitā;
Alattakakatāpādā,
pādukāruyha vesikā.
Pādukā oruhitvāna,
purato pañjalīkatā;
Sā maṃ saṇhena mudunā,
mhitapubbaṃ abhāsatha.
Yuvāsi tvaṃ pabbajito,
tiṭṭhāhi mama sāsane;
Bhuñja mānusake kāme,
ahaṃ vittaṃ dadāmi te;
Saccaṃ te paṭijānāmi,
aggiṃ vā te harāmahaṃ.
Yadā jiṇṇā bhavissāma,
ubho daṇḍaparāyanā;
Ubhopi pabbajissāma,
ubhayattha kaṭaggaho.
Tañca disvāna yācantiṃ,
vesikaṃ pañjalīkataṃ;
Alaṅkataṃ suvasanaṃ,
maccupāsaṃva oḍḍitaṃ.
Tato me manasīkāro,
…pe…
nibbidā samatiṭṭhatha.
Tato cittaṃ vimucci me,
…pe…
kataṃ buddhassa sāsanan”ti.
… Sundarasamuddo thero… .