2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Sikkhānisaṃsā, bhikkhave, viharatha paññuttarā vimuttisārā satādhipateyyā. Sikkhānisaṃsānaṃ, bhikkhave, viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ— diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Paripuṇṇasikkhaṃ apahānadhammaṃ,
Paññuttaraṃ jātikhayantadassiṃ;
Taṃ ve muniṃ antimadehadhāriṃ,
Mārañjahaṃ brūmi jarāya pāraguṃ.
Tasmā sadā jhānaratā samāhitā,
Ātāpino jātikhayantadassino;
Māraṃ sasenaṃ abhibhuyya bhikkhavo,
Bhavatha jātimaraṇassa pāragā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.