Comments
Loading Comment Form...
Loading Comment Form...
“Kesariṃ abhijātaṃva,
aggikkhandhaṃva pabbate;
Obhāsentaṃ disā sabbā,
siddhatthaṃ pabbatantare.
Sūriyassa ca ālokaṃ,
candālokaṃ tatheva ca;
Buddhālokañca disvāna,
vitti me udapajjatha.
Tayo āloke disvāna,
sambuddhaṃ sāvakuttamaṃ;
Ekaṃsaṃ ajinaṃ katvā,
santhaviṃ lokanāyakaṃ.
Tayo hi ālokakarā,
loke lokatamonudā;
Cando ca sūriyo cāpi,
buddho ca lokanāyako.
Opammaṃ upadassetvā,
kittito me mahāmuni;
Buddhassa vaṇṇaṃ kittetvā,
kappaṃ saggamhi modahaṃ.
Catunnavutito kappe,
yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.
Ekasaṭṭhimhito kappe,
eko ñāṇadharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti.
Tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ.