Comments
Loading Comment Form...
Loading Comment Form...
Vadanti ve duṭṭhamanāpi eke,
Athopi ve saccamanā vadanti;
Vādañca jātaṃ muni no upeti,
_Tasmā munī natthi khilo kuhiñci. _
Sakañhi diṭṭhiṃ kathamaccayeyya,
Chandānunīto ruciyā niviṭṭho;
Sayaṃ samattāni pakubbamāno,
_Yathā hi jāneyya tathā vadeyya. _
Yo attano sīlavatāni jantu,
Anānupuṭṭhova paresa pāva;
Anariyadhammaṃ kusalā tamāhu,
_Yo ātumānaṃ sayameva pāva. _
Santo ca bhikkhu abhinibbutatto,
Itihanti sīlesu akatthamāno;
Tamariyadhammaṃ kusalā vadanti,
_Yassussadā natthi kuhiñci loke. _
Pakappitā saṅkhatā yassa dhammā,
Purakkhatā santi avīvadātā;
Yadattani passati ānisaṃsaṃ,
_Taṃ nissito kuppapaṭiccasantiṃ. _
Diṭṭhīnivesā na hi svātivattā,
Dhammesu niccheyya samuggahītaṃ;
Tasmā naro tesu nivesanesu,
_Nirassatī ādiyatī ca dhammaṃ. _
Dhonassa hi natthi kuhiñci loke,
Pakappitā diṭṭhi bhavābhavesu;
Māyañca mānañca pahāya dhono,
_Sa kena gaccheyya anūpayo so. _
Upayo hi dhammesu upeti vādaṃ,
Anūpayaṃ kena kathaṃ vadeyya;
Attā nirattā na hi tassa atthi,
_Adhosi so diṭṭhimidheva sabbanti. _
Duṭṭhaṭṭhakasuttaṃ tatiyaṃ.