Comments
Loading Comment Form...
Loading Comment Form...
» Cakkhu indriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ.
» Sotaṃ indriyanti?
Yaṃ sotaṃ indriyaṃ taṃ sotañceva indriyañca. Avasesaṃ sotaṃ na indriyaṃ.
« Indriyā sotindriyanti?
Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.
» Ghānaṃ indriyanti? Āmantā.
« Indriyā ghānindriyanti?
Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.
» Jivhā indriyanti? Āmantā.
« Indriyā jivhindriyanti?
Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.
» Kāyo indriyanti?
Yo kāyo indriyaṃ so kāyo ceva indriyañca. Avaseso kāyo na indriyā.
« Indriyā kāyindriyanti?
Kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṃ.
» Mano indriyanti? Āmantā.
« Indriyā manindriyanti?
Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.
» Itthī indriyanti? No.
« Indriyā itthindriyanti?
Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.
» Puriso indriyanti? No.
« Indriyā purisindriyanti?
Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.
» Jīvitaṃ indriyanti? Āmantā.
« Indriyā jīvitindriyanti?
Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.
» Sukhaṃ indriyanti? Āmantā.
« Indriyā sukhindriyanti?
Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.
» Dukkhaṃ indriyanti? Āmantā.
« Indriyā dukkhindriyanti?
Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṃ.
» Somanassaṃ indriyanti? Āmantā.
« Indriyā somanassindriyanti?
Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.
» Domanassaṃ indriyanti? Āmantā.
» Indriyā domanassindriyanti?
Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṃ.
» Upekkhā indriyanti?
Yā upekkhā indriyaṃ sā upekkhā ceva indriyañca. Avasesā upekkhā na indriyaṃ.
« Indriyā upekkhindriyanti?
Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṃ.
» Saddhā indriyanti? Āmantā.
« Indriyā saddhindriyanti?
Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.
» Vīriyaṃ indriyanti? Āmantā.
« Indriyā vīriyindriyanti?
Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.
» Sati indriyanti? Āmantā.
« Indriyā satindriyanti?
Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.
» Samādhi indriyanti? Āmantā.
« Indriyā samādhindriyanti?
Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.
» Paññā indriyanti? Āmantā.
« Indriyā paññindriyanti?
Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.
» Anaññātaññassāmīti indriyanti? Āmantā.
« Indriyā anaññātaññassāmītindriyanti?
Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.
» Aññaṃ indriyanti? Āmantā.
« Indriyā aññindriyanti?
Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.
» Aññātāvī indriyanti? Āmantā.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.