Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘vāyussa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, vāyu supupphitavanasaṇḍantaraṃ abhivāyati; evameva kho, mahārāja, yoginā yogāvacarena vimuttivarakusumapupphitārammaṇavanantare ramitabbaṃ. Idaṃ, mahārāja, vāyussa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, vāyu dharaṇīruhapādapagaṇe mathayati; evameva kho, mahārāja, yoginā yogāvacarena vanantaragatena saṅkhāre vicinantena kilesā mathayitabbā. Idaṃ, mahārāja, vāyussa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, vāyu ākāse carati; evameva kho, mahārāja, yoginā yogāvacarena lokuttaradhammesu mānasaṃ sañcārayitabbaṃ. Idaṃ, mahārāja, vāyussa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, vāyu gandhaṃ anubhavati; evameva kho, mahārāja, yoginā yogāvacarena attano sīlavarasurabhigandho anubhavitabbo. Idaṃ, mahārāja, vāyussa catutthaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, vāyu nirālayo aniketavāsī; evameva kho, mahārāja, yoginā yogāvacarena nirālayamaniketamasanthavena sabbattha vimuttena bhavitabbaṃ. Idaṃ, mahārāja, vāyussa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena suttanipāte—
‘Santhavāto bhayaṃ jātaṃ,
niketā jāyate rajo;
Aniketamasanthavaṃ,
etaṃ ve munidassanan’”ti.
Vāyuṅgapañho catuttho.