Comments
Loading Comment Form...
Loading Comment Form...
Adhikaraṇanti vā samathāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā? Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti?
Adhikaraṇanti vā samathāti vā ime dhammā visaṃsaṭṭhā, no saṃsaṭṭhā. Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti. So—
“mā hevan”tissa vacanīyo. Adhikaraṇanti vā samathāti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. No ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Taṃ kissa hetu? Nanu vuttaṃ bhagavatā—
“cattārimāni, bhikkhave, adhikaraṇāni, satta samathā. Adhikaraṇā samathehi sammanti, samathā adhikaraṇehi sammanti. Evaṃ, ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā; no ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun”ti.
Saṃsaṭṭhavāro niṭṭhito soḷasamo.