2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yeme ahaṃ na jānāmi,
aṭṭhisena vanibbake;
Te maṃ saṅgamma yācanti,
kasmā maṃ tvaṃ na yācasi”.
“Yācako appiyo hoti,
yācaṃ adadamappiyo;
Tasmāhaṃ taṃ na yācāmi,
mā me videssanā ahu”.
“Yo ve yācanajīvāno,
kāle yācaṃ na yācati;
Parañca puññā dhaṃseti,
attanāpi na jīvati.
Yo ca yācanajīvāno,
kāle yācañhi yācati;
Parañca puññaṃ labbheti,
attanāpi ca jīvati.
Na ve dessanti sappaññā,
Disvā yācakamāgate;
Brahmacāri piyo mesi,
Vada tvaṃ bhaññamicchasi”.
“Na ve yācanti sappaññā,
Dhīro ca veditumarahati;
Uddissa ariyā tiṭṭhanti,
Esā ariyāna yācanā”.
“Dadāmi te brāhmaṇa rohiṇīnaṃ,
Gavaṃ sahassaṃ saha puṅgavena;
Ariyo hi ariyassa kathaṃ na dajjā,
Sutvāna gāthā tava dhammayuttā”ti.
Aṭṭhisenakajātakaṃ aṭṭhamaṃ.