Comments
Loading Comment Form...
Loading Comment Form...
“Cirassaṃ vata me udapādi ajja,
Bhakkho mahā sattamibhattakāle;
Kutosi ko vāsi tadiṅgha brūhi,
Ācikkha jātiṃ vidito yathāsi”.
“Pañcālarājā migavaṃ paviṭṭho,
Jayaddiso nāma yadissuto te;
Carāmi kacchāni vanāni cāhaṃ,
Pasadaṃ imaṃ khāda mamajja muñca”.
“Seneva tvaṃ paṇasi sassamāno,
Mamesa bhakkho pasado yaṃ vadesi;
Taṃ khādiyāna pasadaṃ jighaññaṃ,
Khādissaṃ pacchā na vilāpakālo”.
“Na catthi mokkho mama nikkayena,
Gantvāna paccāgamanāya paṇhe;
Taṃ saṅgaraṃ brāhmaṇassappadāya,
Saccānurakkhī punarāvajissaṃ”.
“Kiṃ kammajātaṃ anutappate tvaṃ,
Pattaṃ samīpaṃ maraṇassa rāja;
Ācikkha me taṃ api sakkuṇemu,
Anujānituṃ āgamanāya paṇhe”.
“Katā mayā brāhmaṇassa dhanāsā,
Taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;
Taṃ saṅgaraṃ brāhmaṇassappadāya,
Saccānurakkhī punarāvajissaṃ”.
“Yā te katā brāhmaṇassa dhanāsā,
Taṃ saṅgaraṃ paṭimukkaṃ na muttaṃ;
Taṃ saṅgaraṃ brāhmaṇassappadāya,
Saccānurakkhī punarāvajassu”.
Mutto ca so porisādassa hatthā,
Gantvā sakaṃ mandiraṃ kāmakāmī;
Taṃ saṅgaraṃ brāhmaṇassappadāya,
Āmantayī puttamalīnasattaṃ.
“Ajjeva rajjaṃ abhisiñcayassu,
Dhammaṃ cara sesu paresu cāpi;
Adhammakāro ca te māhu raṭṭhe,
Gacchāmahaṃ porisādassa ñatte”.
“Kiṃ kamma kubbaṃ tava deva pāva,
Nārādhayī taṃ tadicchāmi sotuṃ;
Yamajja rajjamhi udassaye tuvaṃ,
Rajjampi niccheyyaṃ tayā vināhaṃ”.
“Na kammunā vā vacasā va tāta,
Aparādhitohaṃ tuviyaṃ sarāmi;
Sandhiñca katvā purisādakena,
Saccānurakkhī punāhaṃ gamissaṃ”.
“Ahaṃ gamissāmi idheva hohi,
Natthi tato jīvato vippamokkho;
Sace tuvaṃ gacchasiyeva rāja,
Ahampi gacchāmi ubho na homa”.
“Addhā hi tāta satānesa dhammo,
Maraṇā ca me dukkhataraṃ tadassa;
Kammāsapādo taṃ yadā pacitvā,
Pasayha khāde bhidā rukkhasūle”.
“Pāṇena te pāṇamahaṃ nimissaṃ,
Mā tvaṃ agā porisādassa ñatte;
Etañca te pāṇamahaṃ nimissaṃ,
Tasmā mataṃ jīvitassa vaṇṇemi”.
Tato have dhitimā rājaputto,
Vanditvā mātu ca pitu ca pāde;
Dukhinissa mātā nipatā pathabyā,
Pitāssa paggayha bhujāni kandati.
Taṃ gacchantaṃ tāva pitā viditvā,
Parammukho vandati pañjalīko;
“Somo ca rājā varuṇo ca rājā,
Pajāpatī candimā sūriyo ca;
Etehi gutto purisādakamhā,
Anuññāto sotthi paccehi tāta”.
“Yaṃ daṇḍakirañño gatassa mātā,
Rāmassakāsi sotthānaṃ suguttā;
Taṃ te ahaṃ sotthānaṃ karomi,
Etena saccena sarantu devā;
Anuññāto sotthi paccehi putta”.
“Āvī raho vāpi manopadosaṃ,
Nāhaṃ sare jātu malīnasatte;
Etena saccena sarantu devā,
Anuññāto sotthi paccehi bhātika”.
“Yasmā ca me anadhimanosi sāmi,
Na cāpi me manasā appiyosi;
Etena saccena sarantu devā,
Anuññāto sotthi paccehi sāmi”.
“Brahā ujū cārumukho kutosi,
Na maṃ pajānāsi vane vasantaṃ;
Luddaṃ maṃ ñatvā ‘purisādako’ti,
Ko sotthimājānamidhāvajeyya”.
“Jānāmi ludda purisādako tvaṃ,
Na taṃ na jānāmi vane vasantaṃ;
Ahañca puttosmi jayaddisassa,
Mamajja khāda pituno pamokkhā”.
“Jānāmi puttoti jayaddisassa,
Tathā hi vo mukhavaṇṇo ubhinnaṃ;
Sudukkaraññeva kataṃ tavedaṃ,
Yo mattumicche pituno pamokkhā”.
“Na dukkaraṃ kiñci mahettha maññe,
Yo mattumicche pituno pamokkhā;
Mātu ca hetu paraloka gantvā,
Sukhena saggena ca sampayutto”.
“Ahañca kho attano pāpakiriyaṃ,
Āvī raho vāpi sare na jātu;
Saṅkhātajātīmaraṇohamasmi,
Yatheva me idha tathā parattha.
Khādajja maṃ dāni mahānubhāva,
Karassu kiccāni imaṃ sarīraṃ;
Rukkhassa vā te papatāmi aggā,
Chādayamāno mayhaṃ tvamadesi maṃsaṃ”.
“Idañca te ruccati rājaputta,
Cajesi pāṇaṃ pituno pamokkhā;
Tasmā hi so tvaṃ taramānarūpo,
Sambhañja kaṭṭhāni jalehi aggiṃ”.
Tato have dhitimā rājaputto,
Dāruṃ samāhatvā mahantamaggiṃ;
Sandīpayitvā paṭivedayittha,
“Ādīpito dāni mahāyamaggi”.
“Khādajja maṃ dāni pasayhakāri,
Kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo;
Tathā tathā tuyhamahaṃ karomi,
Yathā yathā maṃ chādayamāno adesi”.
“Ko tādisaṃ arahati khāditāye,
Dhamme ṭhitaṃ saccavādiṃ vadaññuṃ;
Muddhāpi tassa viphaleyya sattadhā,
Yo tādisaṃ saccavādiṃ adeyya”.
“Idañhi so brāhmaṇaṃ maññamāno,
Saso avāsesi sake sarīre;
Teneva so candimā devaputto,
Sasatthuto kāmaduhajja yakkha”.
“Cando yathā rāhumukhā pamutto,
Virocate pannaraseva bhāṇumā;
Evaṃ tuvaṃ porisādā pamutto,
Viroca kapile mahānubhāva;
Āmodayaṃ pitaraṃ mātarañca,
Sabbo ca te nandatu ñātipakkho”.
Tato have dhitimā rājaputto,
Katañjalī pariyāya porisādaṃ;
Anuññāto sotthi sukhī arogo,
Paccāgamā kapilamalīnasatto.
Taṃ negamā jānapadā ca sabbe,
Hatthārohā rathikā pattikā ca;
Namassamānā pañjalikā upāgamuṃ,
“Namatthu te dukkarakārakosī”ti.
Jayaddisajātakaṃ tatiyaṃ.