Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Anubyañjanasampanno,
bāttiṃsavaralakkhaṇo;
Byāmappabhāparivuto,
raṃsijālasamotthaṭo.
Assāsetā yathā cando,
sūriyova pabhaṅkaro;
Nibbāpetā yathā megho,
sāgarova guṇākaro.
Dharaṇīriva sīlena,
himavāva samādhinā;
Ākāso viya paññāya,
asaṅgo anilo yathā.
Tadāhaṃ bārāṇasiyaṃ,
upapanno mahākule;
Pahūtadhanadhaññasmiṃ,
nānāratanasañcaye.
Mahatā parivārena,
nisinnaṃ lokanāyakaṃ;
Upecca dhammamassosiṃ,
amataṃva manoharaṃ.
Dvattiṃsalakkhaṇadharo,
sanakkhattova candimā;
Anubyañjanasampanno,
sālarājāva phullito.
Raṃsijālaparikkhitto,
dittova kanakācalo;
Byāmappabhāparivuto,
sataraṃsī divākaro.
Soṇṇānano jinavaro,
samaṇīva siluccayo;
Karuṇā puṇṇahadayo,
guṇena viya sāgaro.
Lokavissutakitti ca,
sinerūva naguttamo;
Yasasā vitthato vīro,
ākāsasadiso muni.
Asaṅgacitto sabbattha,
anilo viya nāyako;
Patiṭṭhā sabbabhūtānaṃ,
mahīva munisattamo.
Anupalitto lokena,
toyena padumaṃ yathā;
Kuvādagacchadahano,
aggikhandhova sobhasi.
Agadho viya sabbattha,
kilesavisanāsako;
Gandhamādanaselova,
guṇagandhavibhūsito.
Guṇānaṃ ākaro vīro,
ratanānaṃva sāgaro;
Sindhūva vanarājīnaṃ,
kilesamalahārako.
Vijayīva mahāyodho,
mārasenāvamaddano;
Cakkavattīva so rājā,
bojjhaṅgaratanissaro.
Mahābhisakkasaṅkāso,
dosabyādhitikicchako;
Sallakatto yathā vejjo,
diṭṭhigaṇḍaviphālako.
So tadā lokapajjoto,
sanarāmarasakkato;
Parisāsu narādicco,
dhammaṃ desayate jino.
‘Dānaṃ datvā mahābhogo,
sīlena sugatūpago;
Bhāvanāya ca nibbāti’,
iccevamanusāsatha.
Desanaṃ taṃ mahassādaṃ,
ādimajjhantasobhanaṃ;
Suṇanti parisā sabbā,
amataṃva mahārasaṃ.
Sutvā sumadhuraṃ dhammaṃ,
pasanno jinasāsane;
Sugataṃ saraṇaṃ gantvā,
yāvajīvaṃ namassahaṃ.
Munino gandhakuṭiyā,
opuñjesiṃ tadā mahiṃ;
Catujjātena gandhena,
māse aṭṭha dinesvahaṃ.
Paṇidhāya sugandhattaṃ,
sarīravissagandhino;
Tadā jino viyākāsi,
sugandhatanulābhitaṃ.
‘Yo yaṃ gandhakuṭibhūmiṃ,
gandhenopuñjate sakiṃ;
Tena kammavipākena,
upapanno tahiṃ tahiṃ.
Sugandhadeho sabbattha,
bhavissati ayaṃ naro;
Guṇagandhayutto hutvā,
nibbāyissatināsavo’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
jāto vippakule ahaṃ;
Gabbhaṃ me vasato mātā,
dehenāsi sugandhitā.
Yadā ca mātukucchimhā,
nikkhamāmi tadā purī;
Sāvatthisabbagandhehi,
vāsitā viya vāyatha.
Pupphavassañca surabhi,
dibbagandhaṃ manoramaṃ;
Dhūpāni ca mahagghāni,
upavāyiṃsu tāvade.
Devā ca sabbagandhehi,
dhūpapupphehi taṃ gharaṃ;
Vāsayiṃsu sugandhena,
yasmiṃ jāto ahaṃ ghare.
Yadā ca taruṇo bhaddo,
paṭhame yobbane ṭhito;
Tadā selaṃ saparisaṃ,
vinetvā narasārathi.
Tehi sabbehi parivuto,
sāvatthipuramāgato;
Tadā buddhānubhāvaṃ taṃ,
disvā pabbajito ahaṃ.
Sīlaṃ samādhipaññañca,
vimuttiñca anuttaraṃ;
Bhāvetvā caturo dhamme,
pāpuṇiṃ āsavakkhayaṃ.
Yadā pabbajito cāhaṃ,
yadā ca arahā ahuṃ;
Nibbāyissaṃ yadā cāhaṃ,
gandhavasso tadā ahu.
Sarīragandho ca sadātiseti me,
Mahārahaṃ candanacampakuppalaṃ;
Tatheva gandhe itare ca sabbaso,
Pasayha vāyāmi tato tahiṃ tahiṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.
Cūḷasugandhattherassāpadānaṃ dasamaṃ.
Bhaddiyavaggo pañcapaññāsamo.
Tassuddānaṃ
Bhaddiyo revato thero,
mahālābhī ca sīvali;
Vaṅgīso nandako ceva,
kāḷudāyī tathābhayo.
Lomaso vanavaccho ca,
sugandho ceva dasamo;
Tīṇi gāthāsatā tattha,
soḷasā ca taduttari.
Atha vagguddānaṃ
Kaṇikāravhayo vaggo,
phalado tiṇadāyako;
Kaccāno bhaddiyo vaggo,
gāthāyo gaṇitā cimā.
Navagāthāsatānīha,
caturāsītiyeva ca;
Sapaññāsaṃ pañcasataṃ,
apadānā pakāsitā.
Saha udānagāthāhi,
chasahassāni hontimā;
Dvesatāni ca gāthānaṃ,
aṭṭhārasa taduttari.