Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami.
Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca—
“tatreva, muṇḍaka; tatreva, samaṇaka; tatreva, vasalaka, tiṭṭhāhī”ti.
Evaṃ vutte, bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca—
“jānāsi pana tvaṃ, brāhmaṇa, vasalaṃ vā vasalakaraṇe vā dhamme”ti?
“Na khvāhaṃ, bho gotama, jānāmi vasalaṃ vā vasalakaraṇe vā dhamme; sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhamme”ti.
“Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti.
“Evaṃ, bho”ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca—
“Kodhano upanāhī ca,
pāpamakkhī ca yo naro;
Vipannadiṭṭhi māyāvī,
_taṃ jaññā vasalo iti. _
Ekajaṃ vā dvijaṃ vāpi,
yodha pāṇaṃ vihiṃsati;
Yassa pāṇe dayā natthi,
_taṃ jaññā vasalo iti. _
Yo hanti parirundhati,
gāmāni nigamāni ca;
Niggāhako samaññāto,
_taṃ jaññā vasalo iti. _
Gāme vā yadi vā raññe,
yaṃ paresaṃ mamāyitaṃ;
Theyyā adinnamādeti,
_taṃ jaññā vasalo iti. _
Yo have iṇamādāya,
cujjamāno palāyati;
Na hi te iṇamatthīti,
_taṃ jaññā vasalo iti. _
Yo ve kiñcikkhakamyatā,
panthasmiṃ vajantaṃ janaṃ;
Hantvā kiñcikkhamādeti,
_taṃ jaññā vasalo iti. _
Attahetu parahetu,
dhanahetu ca yo naro;
Sakkhipuṭṭho musā brūti,
_taṃ jaññā vasalo iti. _
Yo ñātīnaṃ sakhīnaṃ vā,
dāresu paṭidissati;
Sāhasā sampiyena vā,
_taṃ jaññā vasalo iti. _
Yo mātaraṃ pitaraṃ vā,
jiṇṇakaṃ gatayobbanaṃ;
Pahu santo na bharati,
_taṃ jaññā vasalo iti. _
Yo mātaraṃ pitaraṃ vā,
Bhātaraṃ bhaginiṃ sasuṃ;
Hanti roseti vācāya,
_Taṃ jaññā vasalo iti. _
Yo atthaṃ pucchito santo,
Anatthamanusāsati;
Paṭicchannena manteti,
_Taṃ jaññā vasalo iti. _
Yo katvā pāpakaṃ kammaṃ,
Mā maṃ jaññāti icchati;
Yo paṭicchannakammanto,
_Taṃ jaññā vasalo iti. _
Yo ve parakulaṃ gantvā,
Bhutvāna sucibhojanaṃ;
Āgataṃ nappaṭipūjeti,
_Taṃ jaññā vasalo iti. _
Yo brāhmaṇaṃ samaṇaṃ vā,
Aññaṃ vāpi vanibbakaṃ;
Musāvādena vañceti,
_Taṃ jaññā vasalo iti. _
Yo brāhmaṇaṃ samaṇaṃ vā,
Bhattakāle upaṭṭhite;
Roseti vācā na ca deti,
_Taṃ jaññā vasalo iti. _
Asataṃ yodha pabrūti,
Mohena paliguṇṭhito;
Kiñcikkhaṃ nijigīsāno,
_Taṃ jaññā vasalo iti. _
Yo cattānaṃ samukkaṃse,
Pare ca mavajānāti;
Nihīno sena mānena,
_Taṃ jaññā vasalo iti. _
Rosako kadariyo ca,
Pāpiccho maccharī saṭho;
Ahiriko anottappī,
_Taṃ jaññā vasalo iti. _
Yo buddhaṃ paribhāsati,
Atha vā tassa sāvakaṃ;
Paribbājaṃ gahaṭṭhaṃ vā,
_Taṃ jaññā vasalo iti. _
Yo ve anarahaṃ santo,
Arahaṃ paṭijānāti;
Coro sabrahmake loke,
Eso kho vasalādhamo;
Ete kho vasalā vuttā,
_Mayā yete pakāsitā. _
Na jaccā vasalo hoti,
Na jaccā hoti brāhmaṇo;
Kammunā vasalo hoti,
_Kammunā hoti brāhmaṇo. _
Tadamināpi jānātha,
Yathāmedaṃ nidassanaṃ;
Caṇḍālaputto sopāko,
_Mātaṅgo iti vissuto. _
So yasaṃ paramaṃ patto,
Mātaṅgo yaṃ sudullabhaṃ;
Āgacchuṃ tassupaṭṭhānaṃ,
_Khattiyā brāhmaṇā bahū. _
Devayānaṃ abhiruyha,
Virajaṃ so mahāpathaṃ;
Kāmarāgaṃ virājetvā,
Brahmalokūpago ahu;
Na naṃ jāti nivāresi,
_Brahmalokūpapattiyā. _
Ajjhāyakakule jātā,
Brāhmaṇā mantabandhavā;
Te ca pāpesu kammesu,
_Abhiṇhamupadissare. _
Diṭṭheva dhamme gārayhā,
Samparāye ca duggati;
Na ne jāti nivāreti,
_Duggatyā garahāya vā. _
Na jaccā vasalo hoti,
Na jaccā hoti brāhmaṇo;
Kammunā vasalo hoti,
_Kammunā hoti brāhmaṇo”ti. _
Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Vasalasuttaṃ sattamaṃ.