Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti—
“koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā”ti. Atha kho āyasmato vaṅgīsassa etadahosi—
“ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti— ‘koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā’ti. Yannūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca—
“paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti.
“Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi—
“Buddhānubuddho so thero,
koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ,
vivekānaṃ abhiṇhaso.
Yaṃ sāvakena pattabbaṃ,
satthusāsanakārinā;
Sabbassa taṃ anuppattaṃ,
appamattassa sikkhato.
Mahānubhāvo tevijjo,
cetopariyāyakovido;
Koṇḍañño buddhadāyādo,
pāde vandati satthuno”ti.