3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Usabhaṃ pavaraṃ vīraṃ,
mahesiṃ vijitāvinaṃ;
Vipassinaṃ mahāvīraṃ,
abhijātaṃva kesariṃ.
Rathiyaṃ paṭipajjantaṃ,
āhutīnaṃ paṭiggahaṃ;
Gahetvā kumudaṃ mālaṃ,
buddhaseṭṭhaṃ samokiriṃ.
Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.
Kumudamāliyattherassāpadānaṃ dasamaṃ.
Ārakkhadāyakavaggo bāttiṃsatimo.
Tassuddānaṃ
Ārakkhado bhojanado,
gatasaññī padumiyo;
Pupphāsanī santhaviko,
saddasaññī tiraṃsiyo;
Kandaliko kumudī ca,
sattapaññāsa gāthakāti.