Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katame kusalamūlā? Alobho, adoso, amoho— ime vuccanti “kusalamūlā”.
Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “kusalamūlapaccayā saṅkhāro” …pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.