3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Hiriṃ tarantaṃ vijigucchamānaṃ,
Tavāhamasmī iti bhāsamānaṃ;
Seyyāni kammāni anādiyantaṃ,
Neso mamanti iti naṃ vijaññā.
Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā.
Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca setī urasīva putto,
Sa ve mitto yo abhejjo parehi.
Pāmojjakaraṇaṃ ṭhānaṃ,
pasaṃsāvahanaṃ sukhaṃ;
Phalānisaṃso bhāveti,
vahanto porisaṃ dhuraṃ.
Pavivekarasaṃ pitvā,
rasaṃ upasamassa ca;
Niddaro hoti nippāpo,
dhammappītirasaṃ pivan”ti.
Hirijātakaṃ tatiyaṃ.