Comments
Loading Comment Form...
Loading Comment Form...
“Kā tvaṃ suddhehi vatthehi,
aghe vehāyasaṃ ṭhitā;
Kena tyāssūni vattanti,
kuto taṃ bhayamāgataṃ”.
“Taveva deva vijite,
bhaddasāloti maṃ vidū;
Saṭṭhi vassasahassāni,
tiṭṭhato pūjitassa me.
Kārayantā nagarāni,
agāre ca disampati;
Vividhe cāpi pāsāde,
na maṃ te accamaññisuṃ;
Yatheva maṃ te pūjesuṃ,
tatheva tvampi pūjaya”.
“Taṃ ivāhaṃ na passāmi,
thūlaṃ kāyena te dumaṃ;
Ārohapariṇāhena,
abhirūposi jātiyā.
Pāsādaṃ kārayissāmi,
ekatthambhaṃ manoramaṃ;
Tattha taṃ upanessāmi,
ciraṃ te yakkha jīvitaṃ”.
“Evaṃ cittaṃ udapādi,
sarīrena vinābhāvo;
Puthuso maṃ vikantitvā,
khaṇḍaso avakantatha.
Agge ca chetvā majjhe ca,
pacchā mūlamhi chindatha;
Evaṃ me chijjamānassa,
na dukkhaṃ maraṇaṃ siyā”.
“Hatthapādaṃ yathā chinde,
Kaṇṇanāsañca jīvato;
Tato pacchā siro chinde,
Taṃ dukkhaṃ maraṇaṃ siyā.
Sukhaṃ nu khaṇḍaso chinnaṃ,
bhaddasāla vanappati;
Kiṃhetu kiṃ upādāya,
khaṇḍaso chinnamicchasi”.
“Yañca hetumupādāya,
hetuṃ dhammūpasaṃhitaṃ;
Khaṇḍaso chinnamicchāmi,
mahārāja suṇohi me.
Ñātī me sukhasaṃvaddhā,
mama passe nivātajā;
Tepihaṃ upahiṃseyyaṃ,
paresaṃ asukhocitaṃ”.
“Ceteyyarūpaṃ cetesi,
bhaddasāla vanappati;
Hitakāmosi ñātīnaṃ,
abhayaṃ samma dammi te”ti.
Bhaddasālajātakaṃ dutiyaṃ.