Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, bhāsitampetaṃ bhagavatā— ‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, puna ca therena mālukyaputtena pañhaṃ puṭṭho na byākāsi. Eso kho, bhante nāgasena, pañho dvayanto ekantanissito bhavissati ajānanena vā guyhakaraṇena vā. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ— ‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, tena hi therassa mālukyaputtassa ajānantena na byākataṃ. Yadi jānantena na byākataṃ, tena hi atthi tathāgatassa dhammesu ācariyamuṭṭhi. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.
“Bhāsitampetaṃ, mahārāja, bhagavatā ‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, abyākato ca therena mālukyaputtena pucchito pañho, tañca pana na ajānantena na guyhakaraṇena. Cattārimāni, mahārāja, pañhabyākaraṇāni. Katamāni cattāri? Ekaṃsabyākaraṇīyo pañho vibhajjabyākaraṇīyo pañho paṭipucchābyākaraṇīyo pañho ṭhapanīyo pañhoti.
Katamo ca, mahārāja, ekaṃsabyākaraṇīyo pañho? ‘Rūpaṃ aniccan’ti ekaṃsabyākaraṇīyo pañho, ‘vedanā aniccā’ti…pe… ‘saññā aniccā’ti…pe… ‘saṅkhārā aniccā’ti…pe… ‘viññāṇaṃ aniccan’ti ekaṃsabyākaraṇīyo pañho, ayaṃ ekaṃsabyākaraṇīyo pañho.
Katamo vibhajjabyākaraṇīyo pañho? ‘Aniccaṃ pana rūpan’ti vibhajjabyākaraṇīyo pañho, ‘aniccā pana vedanā’ti…pe… ‘aniccā pana saññā’ti…pe… ‘aniccā pana saṅkhārā’ti…pe… ‘aniccaṃ pana viññāṇan’ti vibhajjabyākaraṇīyo pañho, ayaṃ vibhajjabyākaraṇīyo pañho.
Katamo paṭipucchābyākaraṇīyo pañho? ‘Kiṃ nu kho cakkhunā sabbaṃ vijānātī’ti ayaṃ paṭipucchābyākaraṇīyo pañho.
Katamo ṭhapanīyo pañho? ‘Sassato loko’ti ṭhapanīyo pañho, ‘asassato loko’ti, ‘antavā loko’ti, ‘anantavā loko’ti, ‘antavā ca anantavā ca loko’ti, ‘nevantavā nānantavā loko’ti, ‘taṃ jīvaṃ taṃ sarīran’ti, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti, ‘hoti tathāgato paraṃ maraṇā’ti, ‘na hoti tathāgato paraṃ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti ṭhapanīyo pañho, ayaṃ ṭhapanīyo pañho.
Bhagavā, mahārāja, therassa mālukyaputtassa taṃ ṭhapanīyaṃ pañhaṃ na byākāsi. So pana pañho kiṃkāraṇā ṭhapanīyo? Na tassa dīpanāya hetu vā kāraṇaṃ vā atthi, tasmā so pañho ṭhapanīyo. Natthi buddhānaṃ bhagavantānaṃ akāraṇamahetukaṃ giramudīraṇan”ti.
“Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.
Abyākaraṇīyapañho dutiyo.