Comments
Loading Comment Form...
Loading Comment Form...
Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati? Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati. Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa; kāyapaṭibaddhaṃ gahaṇaṃ sādiyati, āpatti dukkaṭassa— avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati.
Vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati? Vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati. Jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa— vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati.
Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī kati āpattiyo āpajjati? Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa— ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī imā tisso āpattiyo āpajjati.
Aṭṭhamaṃ vatthuṃ paripūrentī kati āpattiyo āpajjati? Aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati. Purisena—
“itthannāmaṃ okāsaṃ āgacchā”ti vuttā gacchati, āpatti dukkaṭassa; purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa; aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa— aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati.
Pārājikā niṭṭhitā.