3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yānakāro pure āsiṃ,
dārukamme susikkhito;
Candanaṃ phalakaṃ katvā,
adāsiṃ lokabandhuno.
Pabhāsati idaṃ byamhaṃ,
suvaṇṇassa sunimmitaṃ;
Hatthiyānaṃ assayānaṃ,
dibbayānaṃ upaṭṭhitaṃ.
Pāsādā sivikā ceva,
Nibbattanti yadicchakaṃ;
Akkhobhaṃ ratanaṃ mayhaṃ,
Phalakassa idaṃ phalaṃ.
Ekanavutito kappe,
phalakaṃ yamahaṃ dadiṃ;
Duggatiṃ nābhijānāmi,
phalakassa idaṃ phalaṃ.
Sattapaññāsakappamhi,
caturo nimmitāvhayā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.
Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.