2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Yassa kassaci, bhikkhave, rāgo appahīno, doso appahīno, moho appahīno— ayaṃ vuccati, bhikkhave, ‘baddho mārassa paṭimukkassa mārapāso yathākāmakaraṇīyo pāpimato’. Yassa kassaci, bhikkhave, rāgo pahīno, doso pahīno, moho pahīno— ayaṃ vuccati, bhikkhave, ‘abaddho mārassa omukkassa mārapāso na yathākāmakaraṇīyo pāpimato’”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yassa rāgo ca doso ca,
avijjā ca virājitā;
Taṃ bhāvitattaññataraṃ,
brahmabhūtaṃ tathāgataṃ;
Buddhaṃ verabhayātītaṃ,
āhu sabbappahāyinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.