Comments
Loading Comment Form...
Loading Comment Form...
“Soḷasa hārā paṭhamaṃ,
Disalocanato disā viloketvā;
Saṅkhipiya aṅkusena hi,
Nayehi tīhi niddise suttan”ti.
Vuttā, tassā niddeso kuhiṃ daṭṭhabbo? Hārasampāte. Tattha katamo desanāhārasampāto?
“Arakkhitena cittena,
micchādiṭṭhihatena ca;
Thinamiddhābhibhūtena,
vasaṃ mārassa gacchatī”ti.
Arakkhitena cittenāti kiṃ desayati, pamādaṃ taṃ maccuno padaṃ. Micchādiṭṭhihatena cāti micchādiṭṭhihataṃ nāma vuccati yadā “anicce niccan”ti passati, so vipallāso. So pana vipallāso kiṃlakkhaṇo? Viparītaggāhalakkhaṇo vipallāso. So kiṃ vipallāsayati? Tayo dhamme saññaṃ cittaṃ diṭṭhimiti. So kuhiṃ vipallāsayati? Catūsu attabhāvavatthūsu, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Evaṃ vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.
Tattha rūpaṃ paṭhamaṃ vipallāsavatthu “asubhe subhan”ti. Vedanā dutiyaṃ vipallāsavatthu “dukkhe sukhan”ti. Saññā saṅkhārā ca tatiyaṃ vipallāsavatthu “anattani attā”ti. Viññāṇaṃ catutthaṃ vipallāsavatthu “anicce niccan”ti. Dve dhammā cittassa saṃkilesā— taṇhā ca avijjā ca. Taṇhānivutaṃ cittaṃ dvīhi vipallāsehi vipallāsīyati “asubhe subhan”ti
“dukkhe sukhan”ti. Diṭṭhinivutaṃ cittaṃ dvīhi vipallāsehi vipallāsīyati “anicce niccan”ti
“anattani attā”ti.
Tattha yo diṭṭhivipallāso, so atītaṃ rūpaṃ attato samanupassati, atītaṃ vedanaṃ…pe… atītaṃ saññaṃ, atīte saṅkhāre… atītaṃ viññāṇaṃ attato samanupassati. Tattha yo taṇhāvipallāso, so anāgataṃ rūpaṃ abhinandati, anāgataṃ vedanaṃ…pe… anāgataṃ saññaṃ, anāgate saṅkhāre, anāgataṃ viññāṇaṃ abhinandati. Dve dhammā cittassa upakkilesā— taṇhā ca avijjā ca. Tāhi visujjhantaṃ cittaṃ visujjhati. Tesaṃ avijjānīvaraṇānaṃ taṇhāsaṃyojanānaṃ pubbā koṭi na paññāyati sandhāvantānaṃ saṃsarantānaṃ sakiṃ nirayaṃ sakiṃ tiracchānayoniṃ sakiṃ pettivisayaṃ sakiṃ asurakāyaṃ sakiṃ deve sakiṃ manusse.
Thinamiddhābhibhūtenāti. Thinaṃ nāma yā cittassa akallatā akammaniyatā; middhaṃ nāma yaṃ kāyassa līnattaṃ. Vasaṃ mārassa gacchatīti kilesamārassa ca sattamārassa ca vasaṃ gacchati, so hi nivuto saṃsārābhimukho hoti. Imāni bhagavatā dve saccāni desitāni dukkhaṃ samudayo ca. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ deseti dukkhassa pariññāya samudayassa pahānāya. Yena ca parijānāti yena ca pajahati, ayaṃ maggo. Yaṃ taṇhāya avijjāya ca pahānaṃ, ayaṃ nirodho. Imāni cattāri saccāni. Tenāha bhagavā “arakkhitena cittenā”ti. Tenāhāyasmā mahākaccāyano “assādādīnavatā”ti.
Niyutto desanāhārasampāto.