2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi? Na ākappasampanno hoti na vattasampanno; na bahussuto hoti na sutadharo; na paṭisallekhitā hoti na paṭisallānārāmo; na kalyāṇavāco hoti na kalyāṇavākkaraṇo; duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi? Ākappasampanno hoti vattasampanno; bahussuto hoti sutadharo; paṭisallekhitā hoti paṭisallānārāmo; kalyāṇavāco hoti kalyāṇavākkaraṇo; paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī”ti.
Paṭhamaṃ.