Comments
Loading Comment Form...
Loading Comment Form...
Atha kho, bhikkhave, rājā khattiyo muddhābhisitto amacce pārisajje gaṇakamahāmatte anīkaṭṭhe dovārike mantassājīvino sannipātetvā ariyaṃ cakkavattivattaṃ pucchi. Tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu. Tesaṃ sutvā dhammikañhi kho rakkhāvaraṇaguttiṃ saṃvidahi, no ca kho adhanānaṃ dhanamanuppadāsi. Adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ— ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca— ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi— ‘iminā tvaṃ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi.
Aññataropi kho, bhikkhave, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ— ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca— ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi— ‘iminā tvaṃ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi.
Assosuṃ kho, bhikkhave, manussā— ‘ye kira, bho, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, tesaṃ rājā dhanamanuppadetī’ti. Sutvāna tesaṃ etadahosi— ‘yannūna mayampi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmā’ti. Atha kho, bhikkhave, aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ— ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca— ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rañño khattiyassa muddhābhisittassa etadahosi— ‘sace kho ahaṃ yo yo paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṃ adinnādānaṃ pavaḍḍhissati. Yannūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ, mūlaghaccaṃ kareyyaṃ, sīsamassa chindeyyan’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto purise āṇāpesi— ‘tena hi, bhaṇe, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlaghaccaṃ karotha, sīsamassa chindathā’ti. ‘Evaṃ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ, mūlaghaccaṃ akaṃsu, sīsamassa chindiṃsu.
Assosuṃ kho, bhikkhave, manussā— ‘ye kira, bho, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūlaghaccaṃ karoti, sīsāni tesaṃ chindatī’ti. Sutvāna tesaṃ etadahosi— ‘yannūna mayampi tiṇhāni satthāni kārāpessāma, tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissāma, te sunisedhaṃ nisedhessāma, mūlaghaccaṃ karissāma, sīsāni tesaṃ chindissāmā’ti. Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāmaghātampi upakkamiṃsu kātuṃ, nigamaghātampi upakkamiṃsu kātuṃ, nagaraghātampi upakkamiṃsu kātuṃ, panthaduhanampi upakkamiṃsu kātuṃ. Yesaṃ te adinnaṃ theyyasaṅkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūlaghaccaṃ karonti, sīsāni tesaṃ chindanti.
Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi, dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi, satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ manussānaṃ cattārīsavassasahassāyukā puttā ahesuṃ.
Cattārīsavassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ— ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca— ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Na hi, devā’ti sampajānamusā abhāsi.
Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi, musāvāde vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā ahesuṃ.
Vīsativassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aññataro puriso rañño khattiyassa muddhābhisittassa ārocesi— ‘itthannāmo, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti pesuññamakāsi.
Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi, satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi, musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi, pisuṇāya vācāya vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ dasavassasahassāyukā puttā ahesuṃ.
Dasavassasahassāyukesu, bhikkhave, manussesu ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā, te vaṇṇavante satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu.
Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate…pe… kāmesumicchācāro vepullamagamāsi, kāmesumicchācāre vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā ahesuṃ.
Pañcavassasahassāyukesu, bhikkhave, manussesu dve dhammā vepullamagamaṃsu— pharusāvācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasahassāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasahassāyukā, appekacce dvevassasahassāyukā puttā ahesuṃ.
Aḍḍhateyyavassasahassāyukesu, bhikkhave, manussesu abhijjhābyāpādā vepullamagamaṃsu. Abhijjhābyāpādesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyyavassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ.
Vassasahassāyukesu, bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañcavassasatāyukā puttā ahesuṃ.
Pañcavassasatāyukesu, bhikkhave, manussesu tayo dhammā vepullamagamaṃsu— adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasatāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasatāyukā, appekacce dvevassasatāyukā puttā ahesuṃ.
Aḍḍhateyyavassasatāyukesu, bhikkhave, manussesu ime dhammā vepullamagamaṃsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā.
Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya kāmesumicchācāro vepullamagamāsi. Kāmesumicchācāre vepullaṃ gate dve dhammā vepullamagamaṃsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu abhijjhābyāpādā vepullamagamaṃsu. Abhijjhābyāpādesu vepullaṃ gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā vepullamagamaṃsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu ime dhammā vepullamagamaṃsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā. Imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ.