Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
Brāhmaṇo saṅkhasavhayo;
Mahāsamuddaṃ taritukāmo,
Upagacchāmi paṭṭanaṃ.
Tatthaddasaṃ paṭipathe,
Sayambhuṃ aparājitaṃ;
Kantāraddhānaṃ paṭipannaṃ,
Tattāya kaṭhinabhūmiyā.
Tamahaṃ paṭipathe disvā,
imamatthaṃ vicintayiṃ;
‘Idaṃ khettaṃ anuppattaṃ,
puññakāmassa jantuno.
Yathā kassako puriso,
khettaṃ disvā mahāgamaṃ;
Tattha bījaṃ na ropeti,
na so dhaññena atthiko.
Evamevāhaṃ puññakāmo,
Disvā khettavaruttamaṃ;
Yadi tattha kāraṃ na karomi,
Nāhaṃ puññena atthiko.
Yathā amacco muddikāmo,
rañño antepure jane;
Na deti tesaṃ dhanadhaññaṃ,
muddito parihāyati.
Evamevāhaṃ puññakāmo,
Vipulaṃ disvāna dakkhiṇaṃ;
Yadi tassa dānaṃ na dadāmi,
Parihāyissāmi puññato’.
Evāhaṃ cintayitvāna,
orohitvā upāhanā;
Tassa pādāni vanditvā,
adāsiṃ chattupāhanaṃ.
Tenevāhaṃ sataguṇato,
Sukhumālo sukhedhito;
Api ca dānaṃ paripūrento,
Evaṃ tassa adāsahan”ti.
Saṅkhacariyaṃ dutiyaṃ.