Comments
Loading Comment Form...
Loading Comment Form...
“Naggo kiso pabbajitosi bhante,
Rattiṃ kuhiṃ gacchasi kissa hetu;
Ācikkha me taṃ api sakkuṇemu,
Sabbena vittaṃ paṭipādaye tuvan”ti.
“Bārāṇasī nagaraṃ dūraghuṭṭhaṃ,
Tatthāhaṃ gahapati aḍḍhako ahu dīno;
Adātā gedhitamano āmisasmiṃ,
Dussīlyena yamavisayamhi patto.
So sūcikāya kilamito tehi,
Teneva ñātīsu yāmi āmisakiñcikkhahetu;
Adānasīlā na ca saddahanti,
Dānaphalaṃ hoti paramhi loke.
Dhītā ca mayhaṃ lapate abhikkhaṇaṃ,
‘Dassāmi dānaṃ pitūnaṃ pitāmahānaṃ’;
Tamupakkhaṭaṃ parivisayanti brāhmaṇā,
‘Yāmi ahaṃ andhakavindaṃ bhottun’”ti.
Tamavoca rājā “anubhaviyāna tampi,
Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;
Ācikkha me taṃ yadi atthi hetu,
Saddhāyitaṃ hetuvaco suṇomā”ti.
“Tathā”ti vatvā agamāsi tattha,
Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;
Paccāgami rājagahaṃ punāparaṃ,
Pāturahosi purato janādhipassa.
Disvāna petaṃ punadeva āgataṃ,
Rājā avoca “ahamapi kiṃ dadāmi;
Ācikkha me taṃ yadi atthi hetu,
Yena tuvaṃ cirataraṃ pīṇito siyā”ti.
“Buddhañca saṃghaṃ parivisiyāna rāja,
Annena pānena ca cīvarena;
Taṃ dakkhiṇaṃ ādisa me hitāya,
Evaṃ ahaṃ cirataraṃ pīṇito siyā”ti.
Tato ca rājā nipatitvā tāvade,
Dānaṃ sahatthā atulaṃ daditvā saṃghe;
Ārocesi pakataṃ tathāgatassa,
Tassa ca petassa dakkhiṇaṃ ādisittha.
So pūjito ativiya sobhamāno,
Pāturahosi purato janādhipassa;
“Yakkhohamasmi paramiddhipatto,
Na mayhamatthi samā sadisā mānusā.
Passānubhāvaṃ aparimitaṃ mamayidaṃ,
Tayānudiṭṭhaṃ atulaṃ datvā saṃghe;
Santappito satataṃ sadā bahūhi,
Yāmi ahaṃ sukhito manussadevā”ti.
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ.
Bhāṇavāraṃ paṭhamaṃ.