3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Putto mama pabbajito,
kāsāyavasano tadā;
So ca buddhattaṃ sampatto,
nibbuto lokapūjito.
Vicinanto sakaṃ puttaṃ,
agamaṃ pacchato ahaṃ;
Nibbutassa mahantassa,
citakaṃ agamāsahaṃ.
Paggayha añjaliṃ tattha,
vanditvā citakaṃ ahaṃ;
Setacchattañca paggayha,
āropesiṃ ahaṃ tadā.
Catunnavutito kappe,
yaṃ chattamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
chattadānassidaṃ phalaṃ.
Pañcavīse ito kappe,
satta āsuṃ janādhipā;
Mahārahasanāmā te,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.
Chattadāyakattherassāpadānaṃ tatiyaṃ.