Comments
Loading Comment Form...
Loading Comment Form...
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Cakkhundriyaṃ cakkhūti? Āmantā.
» Sotaṃ sotindriyanti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.
« Sotindriyaṃ sotanti? Āmantā.
» Ghānaṃ ghānindriyanti? Āmantā.
« Ghānindriyaṃ ghānanti? Āmantā.
» Jivhā jivhindriyanti? Āmantā.
« Jivhindriyaṃ jivhāti? Āmantā.
» Kāyo kāyindriyanti?
Kāyindriyaṃ ṭhapetvā avaseso kāyo, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.
« Kāyindriyaṃ kāyoti? Āmantā.
» Mano manindriyanti? Āmantā.
« Manindriyaṃ manoti? Āmantā.
» Itthī itthindriyanti? No.
« Itthindriyaṃ itthīti? No.
» Puriso purisindriyanti? No.
« Purisindriyaṃ purisoti? No.
» Jīvitaṃ jīvitindriyanti? Āmantā.
« Jīvitindriyaṃ jīvitanti? Āmantā.
» Sukhaṃ sukhindriyanti? Āmantā.
« Sukhindriyaṃ sukhanti? Āmantā.
» Dukkhaṃ dukkhindriyanti? Āmantā.
« Dukkhindriyaṃ dukkhanti? Āmantā.
» Somanassaṃ somanassindriyanti? Āmantā.
« Somanassindriyaṃ somanassanti? Āmantā.
» Domanassaṃ domanassindriyanti? Āmantā.
« Domanassindriyaṃ domanassanti? Āmantā.
» Upekkhā upekkhindriyanti?
Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.
« Upekkhindriyaṃ upekkhāti? Āmantā.
» Saddhā saddhindriyanti? Āmantā.
« Saddhindriyaṃ saddhāti? Āmantā.
» Vīriyaṃ vīriyindriyanti? Āmantā.
« Vīriyindriyaṃ vīriyanti? Āmantā.
» Sati satindriyanti? Āmantā.
« Satindriyaṃ satīti? Āmantā.
» Samādhi samādhindriyanti? Āmantā.
« Samādhindriyaṃ samādhīti? Āmantā.
» Paññā paññindriyanti? Āmantā.
« Paññindriyaṃ paññāti? Āmantā.
» Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā.
« Anaññātaññassāmītindriyaṃ anaññātaññassāmīti? Āmantā.
» Aññaṃ aññindriyanti? Āmantā.
« Aññindriyaṃ aññanti? Āmantā.
» Aññātāvī aññātāvindriyanti? Āmantā.
« Aññātāvindriyaṃ aññātāvīti? Āmantā.