Comments
Loading Comment Form...
Loading Comment Form...
“Yo vadataṃ pavaro manujesu,
Sakyamunī bhagavā katakicco;
Pāragato balaviriyasamaṅgī,
Taṃ sugataṃ saraṇatthamupehi.
Rāgavirāgamanejamasokaṃ,
Dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ,
Dhammamimaṃ saraṇatthamupehi.
Yattha ca dinna mahapphalamāhu,
Catūsu sucīsu purisayugesu;
Aṭṭha ca puggaladhammadasā te,
Saṃghamimaṃ saraṇatthamupehi.
Na tathā tapati nabhe sūriyo,
Cando ca na bhāsati na phusso;
Yathā atulamidaṃ mahappabhāsaṃ,
Ko nu tvaṃ tidivā mahiṃ upāgā.
Chindati raṃsī pabhaṅkarassa,
Sādhikavīsatiyojanāni ābhā;
Rattimapi yathā divaṃ karoti,
Parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
Bahupadumavicitrapuṇḍarīkaṃ,
Vokiṇṇaṃ kusumehi nekacittaṃ;
Arajavirajahemajālachannaṃ,
Ākāse tapati yathāpi sūriyo.
Rattambarapītavāsasāhi,
Agarupiyaṅgucandanussadāhi;
Kañcanatanusannibhattacāhi,
Paripūraṃ gaganaṃva tārakāhi.
Naranāriyo bahuketthanekavaṇṇā,
Kusumavibhūsitābharaṇettha sumanā;
Anilapamuñcitā pavanti surabhiṃ,
Tapaniyavitatā suvaṇṇachannā.
Kissa saṃyamassa ayaṃ vipāko,
Kenāsi kammaphalenidhūpapanno;
Yathā ca te adhigatamidaṃ vimānaṃ,
Tadanupadaṃ avacāsi iṅgha puṭṭho”ti.
“Sayamidha pathe samecca māṇavena,
Satthānusāsi anukampamāno;
Tava ratanavarassa dhammaṃ sutvā,
Karissāmīti ca bravittha chatto.
Jinavarapavaraṃ upehi saraṇaṃ,
Dhammañcāpi tatheva bhikkhusaṃghaṃ;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,
Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Mā ca parajanassa rakkhitampi,
Ādātabbamamaññitho adinnaṃ;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Mā ca parajanassa rakkhitāyo,
Parabhariyā agamā anariyametaṃ;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Mā ca vitathaṃ aññathā abhāṇi,
Na hi musāvādaṃ avaṇṇayiṃsu sappaññā;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Yena ca purisassa apeti saññā,
Taṃ majjaṃ parivajjayassu sabbaṃ;
Noti paṭhamaṃ avocahaṃ bhante,
Pacchā te vacanaṃ tathevakāsiṃ.
Svāhaṃ idha pañca sikkhā karitvā,
Paṭipajjitvā tathāgatassa dhamme;
Dvepathamagamāsiṃ coramajjhe,
Te maṃ tattha vadhiṃsu bhogahetu.
Ettakamidaṃ anussarāmi kusalaṃ,
Tato paraṃ na me vijjati aññaṃ;
Tena sucaritena kammunāhaṃ,
Uppanno tidivesu kāmakāmī.
Passa khaṇamuhuttasaññamassa,
Anudhammappaṭipattiyā vipākaṃ;
Jalamiva yasasā samekkhamānā,
Bahukā maṃ pihayanti hīnakammā.
Passa katipayāya desanāya,
Sugatiñcamhi gato sukhañca patto;
Ye ca te satataṃ suṇanti dhammaṃ,
Maññe te amataṃ phusanti khemaṃ.
Appampi kataṃ mahāvipākaṃ,
Vipulaṃ hoti tathāgatassa dhamme;
Passa katapuññatāya chatto,
Obhāseti pathaviṃ yathāpi sūriyo.
Kimidaṃ kusalaṃ kimācarema,
Icceke hi samecca mantayanti;
Te mayaṃ punareva laddha mānusattaṃ,
Paṭipannā viharemu sīlavanto.
Bahukāro anukampako ca satthā,
Iti me sati agamā divā divassa;
Svāhaṃ upagatomhi saccanāmaṃ,
Anukampassu punapi suṇemu dhammaṃ.
Ye cidha pajahanti kāmarāgaṃ,
Bhavarāgānusayañca pahāya mohaṃ;
Na ca te punamupenti gabbhaseyyaṃ,
Parinibbānagatā hi sītibhūtā”ti.
Chattamāṇavakavimānaṃ tatiyaṃ.