Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyo. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyo. So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarati, aparāāpattīnaṃ antarāāpattiyo sarati. Tassa evaṃ hoti— ‘ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. Sohaṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyo appaṭicchannāyo. Sohaṃ saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyo appaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarāmi, aparāāpattīnaṃ antarāāpattiyo sarāmi. Yannūnāhaṃ saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca aparāāpattīnaṃ antarāāpattīnañca mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ; dhammena mānattaṃ, dhammena abbhānan’ti. So saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ; dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti; dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi.
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassati, adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarati, aparāāpattīnaṃ antarāāpattiyo sarati. Tassa evaṃ hoti— ‘ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. Sohaṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. Sohaṃ saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi, adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarāmi, aparāāpattīnaṃ antarāāpattiyo sarāmi. Yannūnāhaṃ saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan’ti. So saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi.
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyopi appaṭicchannāyopi. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyopi appaṭicchannāyopi. So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarati, aparāāpattīnaṃ antarāāpattiyo sarati. Tassa evaṃ hoti— ‘ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. Sohaṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyopi appaṭicchannāyopi. Sohaṃ saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyopi appaṭicchannāyopi. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarāmi, aparāāpattīnaṃ antarāāpattiyo sarāmi. Yannūnāhaṃ saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan’ti. So saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi.
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇāyo appaṭicchannāyo…pe… aparimāṇāyo paṭicchannāyo…pe… aparimāṇāyo paṭicchannāyopi appaṭicchannāyopi…pe… parimāṇāyopi aparimāṇāyopi appaṭicchannāyo. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno…pe… taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi. (4--7)
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo. So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarati, aparāāpattīnaṃ antarāāpattiyo sarati. Tassa evaṃ hoti— ‘ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. Sohaṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo. Sohaṃ saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarāmi, aparāāpattīnaṃ antarāāpattiyo sarāmi. Yannūnāhaṃ saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan’ti. So saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi.
Idha pana, bhikkhave, bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. So saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi. So saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yācati. Taṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti. So parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi. So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarati, aparāāpattīnaṃ antarāāpattiyo sarati. Tassa evaṃ hoti— ‘ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi…pe… vavatthitampi sambhinnampi. Sohaṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ. Tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi. Sohaṃ saṃghaṃ antarāāpattīnaṃ mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṃgho antarāāpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarāāpattiyo sarāmi, aparāāpattīnaṃ antarāāpattiyo sarāmi. Yannūnāhaṃ saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan’ti. So saṃghaṃ purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṃgho purimāāpattīnaṃ antarāāpattīnañca, aparāāpattīnaṃ antarāāpattīnañca, mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. So, bhikkhave, bhikkhu visuddho tāhi āpattīhi”.
Tatiyanavakaṃ niṭṭhitaṃ.
Samuccayakkhandhako tatiyo.
Tassuddānaṃ
Appaṭicchannā ekāha,
dvīha tīha catūha ca;
Pañcāhapakkhadasannaṃ,
āpattimāha mahāmuni.
Suddhanto ca vibbhamanto,
parimāṇamukhaṃ dve bhikkhū;
Tattha saññino dve yathā,
vematikā tatheva ca.
Missakadiṭṭhino dve ca,
asuddhakekadiṭṭhino;
Dve ceva suddhadiṭṭhino.
Tatheva ca eko chādeti,
Atha makkhamatena ca;
Ummattakadesanañca,
Mūlā aṭṭhārasa visuddhato.
Ācariyānaṃ vibhajjapadānaṃ,
Tambapaṇṇidīpapasādakānaṃ;
Mahāvihāravāsīnaṃ,
Vācanā saddhammaṭṭhitiyāti.
Samuccayakkhandhako niṭṭhito.