Comments
Loading Comment Form...
Loading Comment Form...
“Puthusaddo samajano,
na bālo koci maññatha;
Saṃghasmiṃ bhijjamānasmiṃ,
nāññaṃ bhiyyo amaññaruṃ.
Parimuṭṭhā paṇḍitābhāsā,
vācāgocarabhāṇino;
Yāvicchanti mukhāyāmaṃ,
yena nītā na taṃ vidū.
Akkocchi maṃ avadhi maṃ,
ajini maṃ ahāsi me;
Ye ca taṃ upanayhanti,
veraṃ tesaṃ na sammati.
Akkocchi maṃ avadhi maṃ,
ajini maṃ ahāsi me;
Ye ca taṃ nupanayhanti,
veraṃ tesūpasammati.
Na hi verena verāni,
sammantīdha kudācanaṃ;
Averena ca sammanti,
esa dhammo sanantano.
Pare ca na vijānanti,
mayamettha yamāmase;
Ye ca tattha vijānanti,
tato sammanti medhagā.
Aṭṭhicchinnā pāṇaharā,
gavāssa dhanahārino;
Raṭṭhaṃ vilumpamānānaṃ,
tesampi hoti saṅgati;
Kasmā tumhāka no siyā.
Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni,
Careyya tenattamano satīmā.
No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya,
Eko care mātaṅgaraññeva nāgo.
Ekassa caritaṃ seyyo,
Natthi bāle sahāyatā;
Eko care na pāpāni kayirā,
Appossukko mātaṅgaraññeva nāgo”ti.
Kosambiyajātakaṃ dutiyaṃ.