Comments
Loading Comment Form...
Loading Comment Form...
๐ Sabbamidaṃ kammatoti? Āmantā. Kammampi kammatoti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ pubbekatahetūti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ kammavipākatoti? Na hevaṃ vattabbe…pe… .
๐ Sabbamidaṃ kammavipākatoti? Āmantā. Kammavipākena pāṇaṃ haneyyāti? Āmantā. Pāṇātipāto saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Pāṇātipāto aphaloti? Na hevaṃ vattabbe…pe… .
๐ Kammavipākena adinnaṃ ādiyeyya…pe… musā bhaṇeyya… pisuṇaṃ bhaṇeyya… pharusaṃ bhaṇeyya… samphaṃ palapeyya… sandhiṃ chindeyya… nillopaṃ hareyya… ekāgārikaṃ kareyya… paripanthe tiṭṭheyya… paradāraṃ gaccheyya… gāmaghātakaṃ kareyya… nigamaghātakaṃ kareyya… kammavipākena dānaṃ dadeyya… cīvaraṃ dadeyya… piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Gilānapaccayabhesajjaparikkhāro saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Gilānapaccayabhesajjaparikkhāro aphaloti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ—
“sabbamidaṃ kammato”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“Kammunā vattatī loko,
kammunā vattatī pajā;
Kammanibandhanā sattā,
rathassāṇīva yāyato.
Kammena kittiṃ labhate pasaṃsaṃ,
Kammena jāniñca vadhañca bandhaṃ;
Taṃ kammaṃ nānākaraṇaṃ viditvā,
Kasmā vade natthi kammanti loke”ti.
Attheva suttantoti? Āmantā. Tena hi “sabbamidaṃ kammato”ti.
Sabbamidaṃ kammatotikathā niṭṭhitā.