Comments
Loading Comment Form...
Loading Comment Form...
“Vipassino bhagavato,
pāṭaliṃ bodhimuttamaṃ;
Disvāva taṃ pādapaggaṃ,
tattha cittaṃ pasādayiṃ.
Sammajjaniṃ gahetvāna,
bodhiṃ sammajji tāvade;
Sammajjitvāna taṃ bodhiṃ,
avandiṃ pāṭaliṃ ahaṃ.
Tattha cittaṃ pasādetvā,
sire katvāna añjaliṃ;
Namassamāno taṃ bodhiṃ,
gañchiṃ paṭikuṭiṃ ahaṃ.
Tādimaggena gacchāmi,
saranto bodhimuttamaṃ;
Ajagaro maṃ pīḷesi,
ghorarūpo mahabbalo.
Āsanne me kataṃ kammaṃ,
phalena tosayī mamaṃ;
Kaḷevaraṃ me gilati,
devaloke ramāmahaṃ.
Anāvilaṃ mama cittaṃ,
visuddhaṃ paṇḍaraṃ sadā;
Sokasallaṃ na jānāmi,
cittasantāpanaṃ mama.
Kuṭṭhaṃ gaṇḍo kilāso ca,
apamāro vitacchikā;
Daddu kaṇḍu ca me natthi,
phalaṃ sammajjanāyidaṃ.
Soko ca paridevo ca,
hadaye me na vijjati;
Abhantaṃ ujukaṃ cittaṃ,
phalaṃ sammajjanāyidaṃ.
Samādhīsu na majjāmi,
visadaṃ hoti mānasaṃ;
Yaṃ yaṃ samādhimicchāmi,
so so sampajjate mamaṃ.
Rajanīye na rajjāmi,
atho dussaniyesu ca;
Mohanīye na muyhāmi,
phalaṃ sammajjanāyidaṃ.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
phalaṃ sammajjanāyidaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
Sakiṃsammajjakattherassāpadānaṃ paṭhamaṃ.