Comments
Loading Comment Form...
Loading Comment Form...
Yadi keci manujā enti,
anumagge paṭipathe;
Maggaṃ te paṭipucchāma,
kuhiṃ vaṅkatapabbato.
Te tattha amhe passitvā,
kalunaṃ paridevayuṃ;
Dukkhaṃ te paṭivedenti,
dūre vaṅkatapabbato.
Yadi passanti pavane,
dārakā phaline dume;
Tesaṃ phalānaṃ hetumhi,
uparodanti dārakā.
Rodante dārake disvā,
ubbiddhā vipulā dumā;
Sayamevonamitvāna,
upagacchanti dārake.
Idaṃ accherakaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sādhukāraṃ pavattesi,
maddī sabbaṅgasobhanā.
“Accheraṃ vata lokasmiṃ,
abbhutaṃ lomahaṃsanaṃ;
Vessantarassa tejena,
sayamevonatā dumā”.
Saṅkhipiṃsu pathaṃ yakkhā,
anukampāya dārake;
Nikkhantadivaseneva,
cetaraṭṭhaṃ upāgamuṃ.
Te gantvā dīghamaddhānaṃ,
cetaraṭṭhaṃ upāgamuṃ;
Iddhaṃ phītaṃ janapadaṃ,
bahumaṃsasurodanaṃ.
Cetiyo parivāriṃsu,
disvā lakkhaṇamāgataṃ;
“Sukhumālī vata ayyā,
pattikā paridhāvati.
Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Sājja maddī araññasmiṃ,
pattikā paridhāvati”.
Taṃ disvā cetapāmokkhā,
rodamānā upāgamuṃ;
“Kacci nu deva kusalaṃ,
kacci deva anāmayaṃ;
Kacci pitā arogo te,
sivīnañca anāmayaṃ.
Ko te balaṃ mahārāja,
ko nu te rathamaṇḍalaṃ;
Anassako arathako,
dīghamaddhānamāgato;
Kaccāmittehi pakato,
anuppattosimaṃ disaṃ”.
“Kusalañceva me sammā,
atho sammā anāmayaṃ;
Atho pitā arogo me,
sivīnañca anāmayaṃ.
Ahañhi kuñjaraṃ dajjaṃ,
īsādantaṃ urūḷhavaṃ;
Khettaññuṃ sabbayuddhānaṃ,
sabbasetaṃ gajuttamaṃ.
Paṇḍukambalasañchannaṃ,
pabhinnaṃ sattumaddanaṃ;
Dantiṃ savāḷabījaniṃ,
setaṃ kelāsasādisaṃ.
Sasetacchattaṃ saupādheyyaṃ,
Sāthabbanaṃ sahatthipaṃ;
Aggayānaṃ rājavāhiṃ,
Brāhmaṇānaṃ adāsahaṃ.
Tasmiṃ me sivayo kuddhā,
pitā cupahatomano;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.
Sākaṃ bhisaṃ madhuṃ maṃsaṃ,
Suddhaṃ sālīnamodanaṃ;
Paribhuñja mahārāja,
Pāhuno nosi āgato”.
“Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.
“Idheva tāva acchassu,
cetaraṭṭhe rathesabha;
Yāva cetā gamissanti,
rañño santika yācituṃ.
Nijjhāpetuṃ mahārājaṃ,
sivīnaṃ raṭṭhavaḍḍhanaṃ;
Taṃ taṃ cetā purakkhatvā,
patītā laddhapaccayā;
Parivāretvāna gacchanti,
evaṃ jānāhi khattiya”.
“Mā vo ruccittha gamanaṃ,
rañño santika yācituṃ;
Nijjhāpetuṃ mahārājaṃ,
rājāpi tattha nissaro.
Accuggatā hi sivayo,
balaggā negamā ca ye;
Te vidhaṃsetumicchanti,
rājānaṃ mama kāraṇā”.
“Sace esā pavattettha,
raṭṭhasmiṃ raṭṭhavaḍḍhana;
Idheva rajjaṃ kārehi,
cetehi parivārito.
Iddhaṃ phītañcidaṃ raṭṭhaṃ,
iddho janapado mahā;
Matiṃ karohi tvaṃ deva,
rajjassa manusāsituṃ”.
“Na me chando mati atthi,
rajjassa anusāsituṃ;
Pabbājitassa raṭṭhasmā,
cetaputtā suṇātha me.
Atuṭṭhā sivayo āsuṃ,
balaggā negamā ca ye;
Pabbājitassa raṭṭhasmā,
cetā rajjebhisecayuṃ.
Asammodiyampi vo assa,
accantaṃ mama kāraṇā;
Sivīhi bhaṇḍanañcāpi,
viggaho me na ruccati.
Athassa bhaṇḍanaṃ ghoraṃ,
sampahāro anappako;
Ekassa kāraṇā mayhaṃ,
hiṃseyya bahuko jano.
Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.
“Taggha te mayamakkhāma,
yathāpi kusalā tathā;
Rājisī yattha sammanti,
āhutaggī samāhitā.
Esa selo mahārāja,
pabbato gandhamādano;
Yattha tvaṃ saha puttehi,
saha bhariyāya cacchasi”.
Taṃ cetā anusāsiṃsu,
assunettā rudammukhā;
“Ito gaccha mahārāja,
ujuṃ yenuttarā mukho.
Atha dakkhisi bhaddante,
vepullaṃ nāma pabbataṃ;
Nānādumagaṇākiṇṇaṃ,
sītacchāyaṃ manoramaṃ.
Tamatikkamma bhaddante,
atha dakkhisi āpagaṃ;
Nadiṃ ketumatiṃ nāma,
gambhīraṃ girigabbharaṃ.
Puthulomamacchākiṇṇaṃ,
supatitthaṃ mahodakaṃ;
Tattha nhatvā pivitvā ca,
assāsetvā saputtake.
Atha dakkhisi bhaddante,
nigrodhaṃ madhupipphalaṃ;
Rammake sikhare jātaṃ,
sītacchāyaṃ manoramaṃ.
Atha dakkhisi bhaddante,
nāḷikaṃ nāma pabbataṃ;
Nānādijagaṇākiṇṇaṃ,
selaṃ kimpurisāyutaṃ.
Tassa uttarapubbena,
mucalindo nāma so saro;
Puṇḍarīkehi sañchanno,
setasogandhikehi ca.
So vanaṃ meghasaṅkāsaṃ,
dhuvaṃ haritasaddalaṃ;
Sīhovāmisapekkhīva,
vanasaṇḍaṃ vigāhaya;
Puppharukkhehi sañchannaṃ,
phalarukkhehi cūbhayaṃ.
Tattha bindussarā vaggū,
nānāvaṇṇā bahū dijā;
Kūjantamupakūjanti,
utusaṃpupphite dume.
Gantvā girividuggānaṃ,
nadīnaṃ pabhavāni ca;
So dakkhisi pokkharaṇiṃ,
karañjakakudhāyutaṃ.
Puthulomamacchākiṇṇaṃ,
supatitthaṃ mahodakaṃ;
Samañca caturaṃsañca,
sāduṃ appaṭigandhiyaṃ.
Tassā uttarapubbena,
paṇṇasālaṃ amāpaya;
Paṇṇasālaṃ amāpetvā,
uñchācariyāya īhatha”.
Vanapavesanaṃ nāma.