2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—
“Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī”ti?
“Kodhano, ānanda, mātugāmo; issukī, ānanda, mātugāmo; maccharī, ānanda, mātugāmo; duppañño, ānanda, mātugāmo— ayaṃ kho, ānanda, hetu ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī”ti.
Dasamaṃ.
Apaṇṇakavaggo tatiyo.
Tassuddānaṃ
Padhānaṃ diṭṭhisappurisa,
Vadhukā dve ca honti aggāni;
Kusināraacinteyyā,
Dakkhiṇā ca vaṇijjā kambojanti.