3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“ko nu kho, bhante, hetu, ko paccayo, yenekadā vāto hotī”ti?
“Santi, bhikkhu, vātavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti— ‘yannūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya vāto hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā vāto hotī”ti. Chappaññāsamaṃ.