3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Kāmayogayutto, bhikkhave, bhavayogayutto āgāmī hoti āgantā itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogayutto anāgāmī hoti anāgantā itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahā hoti, khīṇāsavo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāmayogena saṃyuttā,
bhavayogena cūbhayaṃ;
Sattā gacchanti saṃsāraṃ,
jātimaraṇagāmino.
Ye ca kāme pahantvāna,
appattā āsavakkhayaṃ;
Bhavayogena saṃyuttā,
anāgāmīti vuccare.
Ye ca kho chinnasaṃsayā,
khīṇamānapunabbhavā;
Te ve pāraṅgatā loke,
ye pattā āsavakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Sattamaṃ.
Tatiyabhāṇavāraṃ.