Comments
Loading Comment Form...
Loading Comment Form...
“Karaṇīyamatthakusalena,
Yanta santaṃ padaṃ abhisamecca;
Sakko ujū ca suhujū ca,
_Sūvaco cassa mudu anatimānī. _
Santussako ca subharo ca,
Appakicco ca sallahukavutti;
Santindriyo ca nipako ca,
_Appagabbho kulesvananugiddho. _
Na ca khuddamācare kiñci,
Yena viññū pare upavadeyyuṃ;
Sukhino va khemino hontu,
_Sabbasattā bhavantu sukhitattā. _
Ye keci pāṇabhūtatthi,
Tasā vā thāvarā vanavasesā;
Dīghā vā ye va mahantā,
_Majjhimā rassakā aṇukathūlā. _
Diṭṭhā vā ye va adiṭṭhā,
Ye va dūre vasanti avidūre;
Bhūtā va sambhavesī va,
_Sabbasattā bhavantu sukhitattā. _
Na paro paraṃ nikubbetha,
Nātimaññetha katthaci na kañci;
Byārosanā paṭighasañña,
_Nāññamaññassa dukkhamiccheyya. _
Mātā yathā niyaṃputta-
Māyusā ekaputtamanurakkhe;
Evampi sabbabhūtesu,
_Mānasaṃ bhāvaye aparimāṇaṃ. _
Mettañca sabbalokasmi,
Mānasaṃ bhāvaye aparimāṇaṃ;
Uddhaṃ adho ca tiriyañca,
_Asambādhaṃ averamasapattaṃ. _
Tiṭṭhaṃ caraṃ nisinno va,
Sayāno yāvatāssa vitamiddho;
Etaṃ satiṃ adhiṭṭheyya,
_Brahmametaṃ vihāramidhamāhu. _
Diṭṭhiñca anupaggamma,
Sīlavā dassanena sampanno;
Kāmesu vinaya gedhaṃ,
_Na hi jātuggabbhaseyya punaretī”ti. _
Mettasuttaṃ aṭṭhamaṃ.