2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena— samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā…pe… .
**“Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (20:165)
Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Sīsaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdati sīsaṃ olambento, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Ujjagghikavaggo dutiyo.