Comments
Loading Comment Form...
Loading Comment Form...
(755--)
“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Indīvarānaṃ hatthakaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ,
Nagaravare paṇṇakate ramme.
(760--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
(762--)
“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Nīluppalahatthakaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ,
Nagaravare paṇṇakate ramme.
(767--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
(769--)
“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Odātamūlakaṃ haritapattaṃ,
Udakasmiṃ sare jātaṃ ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa,
Esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.
(774--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
(776--)
“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ sumanā sumanassa sumanamakuḷāni,
Dantavaṇṇāni ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa,
Esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.
(781--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Caturitthivimānaṃ sattamaṃ.