Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassaṃ taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa bhikkhuno savanantiko kathinuddhāro.
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro “paccessaṃ paccessan”ti bahiddhā kathinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kathinuddhāro.
Bhikkhu atthatakathino vippakatacīvaraṃ ādāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro “paccessaṃ paccessan”ti sambhuṇāti kathinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kathinuddhāro.
Ādāyachakkaṃ niṭṭhitaṃ.