3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tivarāyaṃ pure ramme,
rājaputtosahaṃ tadā;
Paṇṇākāraṃ labhitvāna,
upasantassadāsahaṃ.
Adhivāsesi bhagavā,
vatthaṃ hatthena āmasi;
Siddhattho adhivāsetvā,
vehāsaṃ nabhamuggami.
Buddhassa gacchamānassa,
dussā dhāvanti pacchato;
Tattha cittaṃ pasādesiṃ,
buddho no aggapuggalo.
Catunnavutito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dussadānassidaṃ phalaṃ.
Sattasaṭṭhimhito kappe,
cakkavattī tadā ahuṃ;
Parisuddhoti nāmena,
manujindo mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.
Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.