Comments
Loading Comment Form...
Loading Comment Form...
Cittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā— cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe… .
Nocittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā— nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe saṃsaṭṭho eko khandho; paṭisandhikkhaṇe…pe… .
Nocittaṃ dhammaṃ saṃsaṭṭho citto dhammo uppajjati hetupaccayā— nocitte khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe… .
Nocittaṃ dhammaṃ saṃsaṭṭho citto ca nocitto ca dhammā uppajjanti hetupaccayā— nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Cittañca nocittañca dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā— nocittaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca. (Saṃkhittaṃ.)
Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.