Comments
Loading Comment Form...
Loading Comment Form...
Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Chandañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ— ayaṃ vuccati “chandasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañca chandasamādhi, ime ca padhānasaṅkhārā. Tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando— ayaṃ vuccati “chando”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo— ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca chandena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati “chandasamādhipadhānasaṅkhārasamannāgato”ti.
“Iddhī”ti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
“Iddhipādo”ti. Tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.
“Iddhipādaṃ bhāvetī”ti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī”ti.