4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā”ti.
“Yathā nāmaṃ tathā cassa,
siyā kho tvaṃ ahiṃsako;
Yo ca kāyena vācāya,
manasā ca na hiṃsati;
Sa ve ahiṃsako hoti,
yo paraṃ na vihiṃsatī”ti.
Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosīti.